वांछित मन्त्र चुनें

अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् । यस्य॒ धर्म॒न्त्स्व१॒॑रेनी॑: सप॒र्यन्ति॑ मा॒तुरूध॑: ॥

अंग्रेज़ी लिप्यंतरण

agnim īḻe bhujāṁ yaviṣṭhaṁ śāsā mitraṁ durdharītum | yasya dharman svar enīḥ saparyanti mātur ūdhaḥ ||

पद पाठ

अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् । यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥ १०.२०.२

ऋग्वेद » मण्डल:10» सूक्त:20» मन्त्र:2 | अष्टक:7» अध्याय:7» वर्ग:2» मन्त्र:2 | मण्डल:10» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भुजाम्) भोगप्रद पालकों के मध्य में (यविष्ठम्) अतिशय से मिश्रणधर्मी समागम-कर्ता को (शासा मित्रं दुर्धरीतुम्) ज्ञानशिक्षण से मित्र तथा शासन-दण्डप्रदान से दुर्धारणीय को (अग्निम्) परमात्मा या राजा को (ईडे) प्रशंसित करता हूँ-स्तुत करता हूँ (यस्य धर्मन्) जिसके धारण करने योग्य ज्ञान या ज्ञापन में (एनीः स्वः सपर्यन्ति) प्रगतिशील मानवप्रजाएँ सुखप्राप्ति के लक्ष्य से उसे सत्कृत पर प्राप्त होते हैं (मातुः-ऊधः) माता के दुग्धाधान स्तन को जैसे बच्चे प्राप्त होते हैं ॥२॥
भावार्थभाषाः - समस्त पालकों में उपासक के लिए परमात्मा और प्रजा के लिए राजा मित्रसमान और विरोधी के लिए दण्डदाता है। उसकी स्तुति या प्रशंसा करनी चाहिए। उपासक और प्रजा सुख को लक्ष्य करके उसका सत्कार कर प्राप्त करते हैं, जैसे बच्चे माता के स्तन को प्राप्त होते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भुजाम् ) भोगप्रदानां पालकानां मध्ये (यविष्ठम्) अतिशयेन मिश्रणधर्माणं सङ्गन्तारम् (शासा मित्रं दुर्धरीतुम्) शासनेन ज्ञानशिक्षणेन मित्रं तथा शासनेन दण्डदानेन दुर्धारणीयम् (अग्निम्) परमात्मानं राजानं वा (ईडे) स्तौमि प्रशंसामि वा (यस्य धर्मन्) यस्य धर्त्तुं धारयितुं योग्ये ज्ञाने यद्वा ज्ञापने (एनीः स्वः सपर्यन्ति) प्रगतिशीला मानवप्रजाः सुखमभिलक्ष्य तं परिचरन्ति (मातुः-ऊधः) यथा मातृभूताया दुग्धाधानं वत्साः प्राप्नुवन्ति ॥२॥